Declension table of ?punarjāta

Deva

MasculineSingularDualPlural
Nominativepunarjātaḥ punarjātau punarjātāḥ
Vocativepunarjāta punarjātau punarjātāḥ
Accusativepunarjātam punarjātau punarjātān
Instrumentalpunarjātena punarjātābhyām punarjātaiḥ punarjātebhiḥ
Dativepunarjātāya punarjātābhyām punarjātebhyaḥ
Ablativepunarjātāt punarjātābhyām punarjātebhyaḥ
Genitivepunarjātasya punarjātayoḥ punarjātānām
Locativepunarjāte punarjātayoḥ punarjāteṣu

Compound punarjāta -

Adverb -punarjātam -punarjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria