Declension table of ?punargrahaṇa

Deva

NeuterSingularDualPlural
Nominativepunargrahaṇam punargrahaṇe punargrahaṇāni
Vocativepunargrahaṇa punargrahaṇe punargrahaṇāni
Accusativepunargrahaṇam punargrahaṇe punargrahaṇāni
Instrumentalpunargrahaṇena punargrahaṇābhyām punargrahaṇaiḥ
Dativepunargrahaṇāya punargrahaṇābhyām punargrahaṇebhyaḥ
Ablativepunargrahaṇāt punargrahaṇābhyām punargrahaṇebhyaḥ
Genitivepunargrahaṇasya punargrahaṇayoḥ punargrahaṇānām
Locativepunargrahaṇe punargrahaṇayoḥ punargrahaṇeṣu

Compound punargrahaṇa -

Adverb -punargrahaṇam -punargrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria