Declension table of ?punargava

Deva

MasculineSingularDualPlural
Nominativepunargavaḥ punargavau punargavāḥ
Vocativepunargava punargavau punargavāḥ
Accusativepunargavam punargavau punargavān
Instrumentalpunargaveṇa punargavābhyām punargavaiḥ punargavebhiḥ
Dativepunargavāya punargavābhyām punargavebhyaḥ
Ablativepunargavāt punargavābhyām punargavebhyaḥ
Genitivepunargavasya punargavayoḥ punargavāṇām
Locativepunargave punargavayoḥ punargaveṣu

Compound punargava -

Adverb -punargavam -punargavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria