Declension table of ?punargamana

Deva

NeuterSingularDualPlural
Nominativepunargamanam punargamane punargamanāni
Vocativepunargamana punargamane punargamanāni
Accusativepunargamanam punargamane punargamanāni
Instrumentalpunargamanena punargamanābhyām punargamanaiḥ
Dativepunargamanāya punargamanābhyām punargamanebhyaḥ
Ablativepunargamanāt punargamanābhyām punargamanebhyaḥ
Genitivepunargamanasya punargamanayoḥ punargamanānām
Locativepunargamane punargamanayoḥ punargamaneṣu

Compound punargamana -

Adverb -punargamanam -punargamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria