Declension table of ?punardyūta

Deva

NeuterSingularDualPlural
Nominativepunardyūtam punardyūte punardyūtāni
Vocativepunardyūta punardyūte punardyūtāni
Accusativepunardyūtam punardyūte punardyūtāni
Instrumentalpunardyūtena punardyūtābhyām punardyūtaiḥ
Dativepunardyūtāya punardyūtābhyām punardyūtebhyaḥ
Ablativepunardyūtāt punardyūtābhyām punardyūtebhyaḥ
Genitivepunardyūtasya punardyūtayoḥ punardyūtānām
Locativepunardyūte punardyūtayoḥ punardyūteṣu

Compound punardyūta -

Adverb -punardyūtam -punardyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria