Declension table of ?punarbhakṣya

Deva

NeuterSingularDualPlural
Nominativepunarbhakṣyam punarbhakṣye punarbhakṣyāṇi
Vocativepunarbhakṣya punarbhakṣye punarbhakṣyāṇi
Accusativepunarbhakṣyam punarbhakṣye punarbhakṣyāṇi
Instrumentalpunarbhakṣyeṇa punarbhakṣyābhyām punarbhakṣyaiḥ
Dativepunarbhakṣyāya punarbhakṣyābhyām punarbhakṣyebhyaḥ
Ablativepunarbhakṣyāt punarbhakṣyābhyām punarbhakṣyebhyaḥ
Genitivepunarbhakṣyasya punarbhakṣyayoḥ punarbhakṣyāṇām
Locativepunarbhakṣye punarbhakṣyayoḥ punarbhakṣyeṣu

Compound punarbhakṣya -

Adverb -punarbhakṣyam -punarbhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria