Declension table of ?punarbhakṣya

Deva

MasculineSingularDualPlural
Nominativepunarbhakṣyaḥ punarbhakṣyau punarbhakṣyāḥ
Vocativepunarbhakṣya punarbhakṣyau punarbhakṣyāḥ
Accusativepunarbhakṣyam punarbhakṣyau punarbhakṣyān
Instrumentalpunarbhakṣyeṇa punarbhakṣyābhyām punarbhakṣyaiḥ punarbhakṣyebhiḥ
Dativepunarbhakṣyāya punarbhakṣyābhyām punarbhakṣyebhyaḥ
Ablativepunarbhakṣyāt punarbhakṣyābhyām punarbhakṣyebhyaḥ
Genitivepunarbhakṣyasya punarbhakṣyayoḥ punarbhakṣyāṇām
Locativepunarbhakṣye punarbhakṣyayoḥ punarbhakṣyeṣu

Compound punarbhakṣya -

Adverb -punarbhakṣyam -punarbhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria