Declension table of ?punarabhyunnītā

Deva

FeminineSingularDualPlural
Nominativepunarabhyunnītā punarabhyunnīte punarabhyunnītāḥ
Vocativepunarabhyunnīte punarabhyunnīte punarabhyunnītāḥ
Accusativepunarabhyunnītām punarabhyunnīte punarabhyunnītāḥ
Instrumentalpunarabhyunnītayā punarabhyunnītābhyām punarabhyunnītābhiḥ
Dativepunarabhyunnītāyai punarabhyunnītābhyām punarabhyunnītābhyaḥ
Ablativepunarabhyunnītāyāḥ punarabhyunnītābhyām punarabhyunnītābhyaḥ
Genitivepunarabhyunnītāyāḥ punarabhyunnītayoḥ punarabhyunnītānām
Locativepunarabhyunnītāyām punarabhyunnītayoḥ punarabhyunnītāsu

Adverb -punarabhyunnītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria