Declension table of ?punarāvartanandā

Deva

FeminineSingularDualPlural
Nominativepunarāvartanandā punarāvartanande punarāvartanandāḥ
Vocativepunarāvartanande punarāvartanande punarāvartanandāḥ
Accusativepunarāvartanandām punarāvartanande punarāvartanandāḥ
Instrumentalpunarāvartanandayā punarāvartanandābhyām punarāvartanandābhiḥ
Dativepunarāvartanandāyai punarāvartanandābhyām punarāvartanandābhyaḥ
Ablativepunarāvartanandāyāḥ punarāvartanandābhyām punarāvartanandābhyaḥ
Genitivepunarāvartanandāyāḥ punarāvartanandayoḥ punarāvartanandānām
Locativepunarāvartanandāyām punarāvartanandayoḥ punarāvartanandāsu

Adverb -punarāvartanandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria