Declension table of ?punarāvṛttā

Deva

FeminineSingularDualPlural
Nominativepunarāvṛttā punarāvṛtte punarāvṛttāḥ
Vocativepunarāvṛtte punarāvṛtte punarāvṛttāḥ
Accusativepunarāvṛttām punarāvṛtte punarāvṛttāḥ
Instrumentalpunarāvṛttayā punarāvṛttābhyām punarāvṛttābhiḥ
Dativepunarāvṛttāyai punarāvṛttābhyām punarāvṛttābhyaḥ
Ablativepunarāvṛttāyāḥ punarāvṛttābhyām punarāvṛttābhyaḥ
Genitivepunarāvṛttāyāḥ punarāvṛttayoḥ punarāvṛttānām
Locativepunarāvṛttāyām punarāvṛttayoḥ punarāvṛttāsu

Adverb -punarāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria