Declension table of ?punarāvṛtta

Deva

MasculineSingularDualPlural
Nominativepunarāvṛttaḥ punarāvṛttau punarāvṛttāḥ
Vocativepunarāvṛtta punarāvṛttau punarāvṛttāḥ
Accusativepunarāvṛttam punarāvṛttau punarāvṛttān
Instrumentalpunarāvṛttena punarāvṛttābhyām punarāvṛttaiḥ punarāvṛttebhiḥ
Dativepunarāvṛttāya punarāvṛttābhyām punarāvṛttebhyaḥ
Ablativepunarāvṛttāt punarāvṛttābhyām punarāvṛttebhyaḥ
Genitivepunarāvṛttasya punarāvṛttayoḥ punarāvṛttānām
Locativepunarāvṛtte punarāvṛttayoḥ punarāvṛtteṣu

Compound punarāvṛtta -

Adverb -punarāvṛttam -punarāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria