Declension table of ?punarāgata

Deva

NeuterSingularDualPlural
Nominativepunarāgatam punarāgate punarāgatāni
Vocativepunarāgata punarāgate punarāgatāni
Accusativepunarāgatam punarāgate punarāgatāni
Instrumentalpunarāgatena punarāgatābhyām punarāgataiḥ
Dativepunarāgatāya punarāgatābhyām punarāgatebhyaḥ
Ablativepunarāgatāt punarāgatābhyām punarāgatebhyaḥ
Genitivepunarāgatasya punarāgatayoḥ punarāgatānām
Locativepunarāgate punarāgatayoḥ punarāgateṣu

Compound punarāgata -

Adverb -punarāgatam -punarāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria