Declension table of ?punarāgata

Deva

MasculineSingularDualPlural
Nominativepunarāgataḥ punarāgatau punarāgatāḥ
Vocativepunarāgata punarāgatau punarāgatāḥ
Accusativepunarāgatam punarāgatau punarāgatān
Instrumentalpunarāgatena punarāgatābhyām punarāgataiḥ punarāgatebhiḥ
Dativepunarāgatāya punarāgatābhyām punarāgatebhyaḥ
Ablativepunarāgatāt punarāgatābhyām punarāgatebhyaḥ
Genitivepunarāgatasya punarāgatayoḥ punarāgatānām
Locativepunarāgate punarāgatayoḥ punarāgateṣu

Compound punarāgata -

Adverb -punarāgatam -punarāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria