Declension table of ?punarāgamana

Deva

NeuterSingularDualPlural
Nominativepunarāgamanam punarāgamane punarāgamanāni
Vocativepunarāgamana punarāgamane punarāgamanāni
Accusativepunarāgamanam punarāgamane punarāgamanāni
Instrumentalpunarāgamanena punarāgamanābhyām punarāgamanaiḥ
Dativepunarāgamanāya punarāgamanābhyām punarāgamanebhyaḥ
Ablativepunarāgamanāt punarāgamanābhyām punarāgamanebhyaḥ
Genitivepunarāgamanasya punarāgamanayoḥ punarāgamanānām
Locativepunarāgamane punarāgamanayoḥ punarāgamaneṣu

Compound punarāgamana -

Adverb -punarāgamanam -punarāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria