Declension table of ?punarāgama

Deva

MasculineSingularDualPlural
Nominativepunarāgamaḥ punarāgamau punarāgamāḥ
Vocativepunarāgama punarāgamau punarāgamāḥ
Accusativepunarāgamam punarāgamau punarāgamān
Instrumentalpunarāgameṇa punarāgamābhyām punarāgamaiḥ punarāgamebhiḥ
Dativepunarāgamāya punarāgamābhyām punarāgamebhyaḥ
Ablativepunarāgamāt punarāgamābhyām punarāgamebhyaḥ
Genitivepunarāgamasya punarāgamayoḥ punarāgamāṇām
Locativepunarāgame punarāgamayoḥ punarāgameṣu

Compound punarāgama -

Adverb -punarāgamam -punarāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria