Declension table of ?punarāgāmiṇī

Deva

FeminineSingularDualPlural
Nominativepunarāgāmiṇī punarāgāmiṇyau punarāgāmiṇyaḥ
Vocativepunarāgāmiṇi punarāgāmiṇyau punarāgāmiṇyaḥ
Accusativepunarāgāmiṇīm punarāgāmiṇyau punarāgāmiṇīḥ
Instrumentalpunarāgāmiṇyā punarāgāmiṇībhyām punarāgāmiṇībhiḥ
Dativepunarāgāmiṇyai punarāgāmiṇībhyām punarāgāmiṇībhyaḥ
Ablativepunarāgāmiṇyāḥ punarāgāmiṇībhyām punarāgāmiṇībhyaḥ
Genitivepunarāgāmiṇyāḥ punarāgāmiṇyoḥ punarāgāmiṇīnām
Locativepunarāgāmiṇyām punarāgāmiṇyoḥ punarāgāmiṇīṣu

Compound punarāgāmiṇi - punarāgāmiṇī -

Adverb -punarāgāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria