Declension table of ?punarādheyaka

Deva

NeuterSingularDualPlural
Nominativepunarādheyakam punarādheyake punarādheyakāni
Vocativepunarādheyaka punarādheyake punarādheyakāni
Accusativepunarādheyakam punarādheyake punarādheyakāni
Instrumentalpunarādheyakena punarādheyakābhyām punarādheyakaiḥ
Dativepunarādheyakāya punarādheyakābhyām punarādheyakebhyaḥ
Ablativepunarādheyakāt punarādheyakābhyām punarādheyakebhyaḥ
Genitivepunarādheyakasya punarādheyakayoḥ punarādheyakānām
Locativepunarādheyake punarādheyakayoḥ punarādheyakeṣu

Compound punarādheyaka -

Adverb -punarādheyakam -punarādheyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria