Declension table of ?punarṇava

Deva

MasculineSingularDualPlural
Nominativepunarṇavaḥ punarṇavau punarṇavāḥ
Vocativepunarṇava punarṇavau punarṇavāḥ
Accusativepunarṇavam punarṇavau punarṇavān
Instrumentalpunarṇavena punarṇavābhyām punarṇavaiḥ punarṇavebhiḥ
Dativepunarṇavāya punarṇavābhyām punarṇavebhyaḥ
Ablativepunarṇavāt punarṇavābhyām punarṇavebhyaḥ
Genitivepunarṇavasya punarṇavayoḥ punarṇavānām
Locativepunarṇave punarṇavayoḥ punarṇaveṣu

Compound punarṇava -

Adverb -punarṇavam -punarṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria