Declension table of ?punaḥsukha

Deva

NeuterSingularDualPlural
Nominativepunaḥsukham punaḥsukhe punaḥsukhāni
Vocativepunaḥsukha punaḥsukhe punaḥsukhāni
Accusativepunaḥsukham punaḥsukhe punaḥsukhāni
Instrumentalpunaḥsukhena punaḥsukhābhyām punaḥsukhaiḥ
Dativepunaḥsukhāya punaḥsukhābhyām punaḥsukhebhyaḥ
Ablativepunaḥsukhāt punaḥsukhābhyām punaḥsukhebhyaḥ
Genitivepunaḥsukhasya punaḥsukhayoḥ punaḥsukhānām
Locativepunaḥsukhe punaḥsukhayoḥ punaḥsukheṣu

Compound punaḥsukha -

Adverb -punaḥsukham -punaḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria