Declension table of ?punaḥsambhava

Deva

NeuterSingularDualPlural
Nominativepunaḥsambhavam punaḥsambhave punaḥsambhavāni
Vocativepunaḥsambhava punaḥsambhave punaḥsambhavāni
Accusativepunaḥsambhavam punaḥsambhave punaḥsambhavāni
Instrumentalpunaḥsambhavena punaḥsambhavābhyām punaḥsambhavaiḥ
Dativepunaḥsambhavāya punaḥsambhavābhyām punaḥsambhavebhyaḥ
Ablativepunaḥsambhavāt punaḥsambhavābhyām punaḥsambhavebhyaḥ
Genitivepunaḥsambhavasya punaḥsambhavayoḥ punaḥsambhavānām
Locativepunaḥsambhave punaḥsambhavayoḥ punaḥsambhaveṣu

Compound punaḥsambhava -

Adverb -punaḥsambhavam -punaḥsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria