Declension table of ?punaḥsaṃskāra

Deva

MasculineSingularDualPlural
Nominativepunaḥsaṃskāraḥ punaḥsaṃskārau punaḥsaṃskārāḥ
Vocativepunaḥsaṃskāra punaḥsaṃskārau punaḥsaṃskārāḥ
Accusativepunaḥsaṃskāram punaḥsaṃskārau punaḥsaṃskārān
Instrumentalpunaḥsaṃskāreṇa punaḥsaṃskārābhyām punaḥsaṃskāraiḥ punaḥsaṃskārebhiḥ
Dativepunaḥsaṃskārāya punaḥsaṃskārābhyām punaḥsaṃskārebhyaḥ
Ablativepunaḥsaṃskārāt punaḥsaṃskārābhyām punaḥsaṃskārebhyaḥ
Genitivepunaḥsaṃskārasya punaḥsaṃskārayoḥ punaḥsaṃskārāṇām
Locativepunaḥsaṃskāre punaḥsaṃskārayoḥ punaḥsaṃskāreṣu

Compound punaḥsaṃskāra -

Adverb -punaḥsaṃskāram -punaḥsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria