Declension table of ?punaḥsaṃskṛta

Deva

MasculineSingularDualPlural
Nominativepunaḥsaṃskṛtaḥ punaḥsaṃskṛtau punaḥsaṃskṛtāḥ
Vocativepunaḥsaṃskṛta punaḥsaṃskṛtau punaḥsaṃskṛtāḥ
Accusativepunaḥsaṃskṛtam punaḥsaṃskṛtau punaḥsaṃskṛtān
Instrumentalpunaḥsaṃskṛtena punaḥsaṃskṛtābhyām punaḥsaṃskṛtaiḥ punaḥsaṃskṛtebhiḥ
Dativepunaḥsaṃskṛtāya punaḥsaṃskṛtābhyām punaḥsaṃskṛtebhyaḥ
Ablativepunaḥsaṃskṛtāt punaḥsaṃskṛtābhyām punaḥsaṃskṛtebhyaḥ
Genitivepunaḥsaṃskṛtasya punaḥsaṃskṛtayoḥ punaḥsaṃskṛtānām
Locativepunaḥsaṃskṛte punaḥsaṃskṛtayoḥ punaḥsaṃskṛteṣu

Compound punaḥsaṃskṛta -

Adverb -punaḥsaṃskṛtam -punaḥsaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria