Declension table of ?punaḥsaṅgama

Deva

MasculineSingularDualPlural
Nominativepunaḥsaṅgamaḥ punaḥsaṅgamau punaḥsaṅgamāḥ
Vocativepunaḥsaṅgama punaḥsaṅgamau punaḥsaṅgamāḥ
Accusativepunaḥsaṅgamam punaḥsaṅgamau punaḥsaṅgamān
Instrumentalpunaḥsaṅgamena punaḥsaṅgamābhyām punaḥsaṅgamaiḥ punaḥsaṅgamebhiḥ
Dativepunaḥsaṅgamāya punaḥsaṅgamābhyām punaḥsaṅgamebhyaḥ
Ablativepunaḥsaṅgamāt punaḥsaṅgamābhyām punaḥsaṅgamebhyaḥ
Genitivepunaḥsaṅgamasya punaḥsaṅgamayoḥ punaḥsaṅgamānām
Locativepunaḥsaṅgame punaḥsaṅgamayoḥ punaḥsaṅgameṣu

Compound punaḥsaṅgama -

Adverb -punaḥsaṅgamam -punaḥsaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria