Declension table of ?punaḥsandhānaprayoga

Deva

MasculineSingularDualPlural
Nominativepunaḥsandhānaprayogaḥ punaḥsandhānaprayogau punaḥsandhānaprayogāḥ
Vocativepunaḥsandhānaprayoga punaḥsandhānaprayogau punaḥsandhānaprayogāḥ
Accusativepunaḥsandhānaprayogam punaḥsandhānaprayogau punaḥsandhānaprayogān
Instrumentalpunaḥsandhānaprayogeṇa punaḥsandhānaprayogābhyām punaḥsandhānaprayogaiḥ punaḥsandhānaprayogebhiḥ
Dativepunaḥsandhānaprayogāya punaḥsandhānaprayogābhyām punaḥsandhānaprayogebhyaḥ
Ablativepunaḥsandhānaprayogāt punaḥsandhānaprayogābhyām punaḥsandhānaprayogebhyaḥ
Genitivepunaḥsandhānaprayogasya punaḥsandhānaprayogayoḥ punaḥsandhānaprayogāṇām
Locativepunaḥsandhānaprayoge punaḥsandhānaprayogayoḥ punaḥsandhānaprayogeṣu

Compound punaḥsandhānaprayoga -

Adverb -punaḥsandhānaprayogam -punaḥsandhānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria