Declension table of ?punaḥsandhāna

Deva

NeuterSingularDualPlural
Nominativepunaḥsandhānam punaḥsandhāne punaḥsandhānāni
Vocativepunaḥsandhāna punaḥsandhāne punaḥsandhānāni
Accusativepunaḥsandhānam punaḥsandhāne punaḥsandhānāni
Instrumentalpunaḥsandhānena punaḥsandhānābhyām punaḥsandhānaiḥ
Dativepunaḥsandhānāya punaḥsandhānābhyām punaḥsandhānebhyaḥ
Ablativepunaḥsandhānāt punaḥsandhānābhyām punaḥsandhānebhyaḥ
Genitivepunaḥsandhānasya punaḥsandhānayoḥ punaḥsandhānānām
Locativepunaḥsandhāne punaḥsandhānayoḥ punaḥsandhāneṣu

Compound punaḥsandhāna -

Adverb -punaḥsandhānam -punaḥsandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria