Declension table of ?punaḥsandarśana

Deva

NeuterSingularDualPlural
Nominativepunaḥsandarśanam punaḥsandarśane punaḥsandarśanāni
Vocativepunaḥsandarśana punaḥsandarśane punaḥsandarśanāni
Accusativepunaḥsandarśanam punaḥsandarśane punaḥsandarśanāni
Instrumentalpunaḥsandarśanena punaḥsandarśanābhyām punaḥsandarśanaiḥ
Dativepunaḥsandarśanāya punaḥsandarśanābhyām punaḥsandarśanebhyaḥ
Ablativepunaḥsandarśanāt punaḥsandarśanābhyām punaḥsandarśanebhyaḥ
Genitivepunaḥsandarśanasya punaḥsandarśanayoḥ punaḥsandarśanānām
Locativepunaḥsandarśane punaḥsandarśanayoḥ punaḥsandarśaneṣu

Compound punaḥsandarśana -

Adverb -punaḥsandarśanam -punaḥsandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria