Declension table of ?punaḥprayogarūpa

Deva

NeuterSingularDualPlural
Nominativepunaḥprayogarūpam punaḥprayogarūpe punaḥprayogarūpāṇi
Vocativepunaḥprayogarūpa punaḥprayogarūpe punaḥprayogarūpāṇi
Accusativepunaḥprayogarūpam punaḥprayogarūpe punaḥprayogarūpāṇi
Instrumentalpunaḥprayogarūpeṇa punaḥprayogarūpābhyām punaḥprayogarūpaiḥ
Dativepunaḥprayogarūpāya punaḥprayogarūpābhyām punaḥprayogarūpebhyaḥ
Ablativepunaḥprayogarūpāt punaḥprayogarūpābhyām punaḥprayogarūpebhyaḥ
Genitivepunaḥprayogarūpasya punaḥprayogarūpayoḥ punaḥprayogarūpāṇām
Locativepunaḥprayogarūpe punaḥprayogarūpayoḥ punaḥprayogarūpeṣu

Compound punaḥprayogarūpa -

Adverb -punaḥprayogarūpam -punaḥprayogarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria