Declension table of ?punaḥpravṛddhā

Deva

FeminineSingularDualPlural
Nominativepunaḥpravṛddhā punaḥpravṛddhe punaḥpravṛddhāḥ
Vocativepunaḥpravṛddhe punaḥpravṛddhe punaḥpravṛddhāḥ
Accusativepunaḥpravṛddhām punaḥpravṛddhe punaḥpravṛddhāḥ
Instrumentalpunaḥpravṛddhayā punaḥpravṛddhābhyām punaḥpravṛddhābhiḥ
Dativepunaḥpravṛddhāyai punaḥpravṛddhābhyām punaḥpravṛddhābhyaḥ
Ablativepunaḥpravṛddhāyāḥ punaḥpravṛddhābhyām punaḥpravṛddhābhyaḥ
Genitivepunaḥpravṛddhāyāḥ punaḥpravṛddhayoḥ punaḥpravṛddhānām
Locativepunaḥpravṛddhāyām punaḥpravṛddhayoḥ punaḥpravṛddhāsu

Adverb -punaḥpravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria