Declension table of ?punaḥpratinivartana

Deva

NeuterSingularDualPlural
Nominativepunaḥpratinivartanam punaḥpratinivartane punaḥpratinivartanāni
Vocativepunaḥpratinivartana punaḥpratinivartane punaḥpratinivartanāni
Accusativepunaḥpratinivartanam punaḥpratinivartane punaḥpratinivartanāni
Instrumentalpunaḥpratinivartanena punaḥpratinivartanābhyām punaḥpratinivartanaiḥ
Dativepunaḥpratinivartanāya punaḥpratinivartanābhyām punaḥpratinivartanebhyaḥ
Ablativepunaḥpratinivartanāt punaḥpratinivartanābhyām punaḥpratinivartanebhyaḥ
Genitivepunaḥpratinivartanasya punaḥpratinivartanayoḥ punaḥpratinivartanānām
Locativepunaḥpratinivartane punaḥpratinivartanayoḥ punaḥpratinivartaneṣu

Compound punaḥpratinivartana -

Adverb -punaḥpratinivartanam -punaḥpratinivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria