Declension table of ?punaḥpramāda

Deva

MasculineSingularDualPlural
Nominativepunaḥpramādaḥ punaḥpramādau punaḥpramādāḥ
Vocativepunaḥpramāda punaḥpramādau punaḥpramādāḥ
Accusativepunaḥpramādam punaḥpramādau punaḥpramādān
Instrumentalpunaḥpramādena punaḥpramādābhyām punaḥpramādaiḥ punaḥpramādebhiḥ
Dativepunaḥpramādāya punaḥpramādābhyām punaḥpramādebhyaḥ
Ablativepunaḥpramādāt punaḥpramādābhyām punaḥpramādebhyaḥ
Genitivepunaḥpramādasya punaḥpramādayoḥ punaḥpramādānām
Locativepunaḥpramāde punaḥpramādayoḥ punaḥpramādeṣu

Compound punaḥpramāda -

Adverb -punaḥpramādam -punaḥpramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria