Declension table of ?punaḥprāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativepunaḥprāyaṇīyā punaḥprāyaṇīye punaḥprāyaṇīyāḥ
Vocativepunaḥprāyaṇīye punaḥprāyaṇīye punaḥprāyaṇīyāḥ
Accusativepunaḥprāyaṇīyām punaḥprāyaṇīye punaḥprāyaṇīyāḥ
Instrumentalpunaḥprāyaṇīyayā punaḥprāyaṇīyābhyām punaḥprāyaṇīyābhiḥ
Dativepunaḥprāyaṇīyāyai punaḥprāyaṇīyābhyām punaḥprāyaṇīyābhyaḥ
Ablativepunaḥprāyaṇīyāyāḥ punaḥprāyaṇīyābhyām punaḥprāyaṇīyābhyaḥ
Genitivepunaḥprāyaṇīyāyāḥ punaḥprāyaṇīyayoḥ punaḥprāyaṇīyānām
Locativepunaḥprāyaṇīyāyām punaḥprāyaṇīyayoḥ punaḥprāyaṇīyāsu

Adverb -punaḥprāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria