Declension table of ?punaḥprāyaṇīya

Deva

NeuterSingularDualPlural
Nominativepunaḥprāyaṇīyam punaḥprāyaṇīye punaḥprāyaṇīyāni
Vocativepunaḥprāyaṇīya punaḥprāyaṇīye punaḥprāyaṇīyāni
Accusativepunaḥprāyaṇīyam punaḥprāyaṇīye punaḥprāyaṇīyāni
Instrumentalpunaḥprāyaṇīyena punaḥprāyaṇīyābhyām punaḥprāyaṇīyaiḥ
Dativepunaḥprāyaṇīyāya punaḥprāyaṇīyābhyām punaḥprāyaṇīyebhyaḥ
Ablativepunaḥprāyaṇīyāt punaḥprāyaṇīyābhyām punaḥprāyaṇīyebhyaḥ
Genitivepunaḥprāyaṇīyasya punaḥprāyaṇīyayoḥ punaḥprāyaṇīyānām
Locativepunaḥprāyaṇīye punaḥprāyaṇīyayoḥ punaḥprāyaṇīyeṣu

Compound punaḥprāyaṇīya -

Adverb -punaḥprāyaṇīyam -punaḥprāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria