Declension table of ?punaḥprāyaṇīya

Deva

MasculineSingularDualPlural
Nominativepunaḥprāyaṇīyaḥ punaḥprāyaṇīyau punaḥprāyaṇīyāḥ
Vocativepunaḥprāyaṇīya punaḥprāyaṇīyau punaḥprāyaṇīyāḥ
Accusativepunaḥprāyaṇīyam punaḥprāyaṇīyau punaḥprāyaṇīyān
Instrumentalpunaḥprāyaṇīyena punaḥprāyaṇīyābhyām punaḥprāyaṇīyaiḥ punaḥprāyaṇīyebhiḥ
Dativepunaḥprāyaṇīyāya punaḥprāyaṇīyābhyām punaḥprāyaṇīyebhyaḥ
Ablativepunaḥprāyaṇīyāt punaḥprāyaṇīyābhyām punaḥprāyaṇīyebhyaḥ
Genitivepunaḥprāyaṇīyasya punaḥprāyaṇīyayoḥ punaḥprāyaṇīyānām
Locativepunaḥprāyaṇīye punaḥprāyaṇīyayoḥ punaḥprāyaṇīyeṣu

Compound punaḥprāyaṇīya -

Adverb -punaḥprāyaṇīyam -punaḥprāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria