Declension table of ?punaḥparidhāna

Deva

NeuterSingularDualPlural
Nominativepunaḥparidhānam punaḥparidhāne punaḥparidhānāni
Vocativepunaḥparidhāna punaḥparidhāne punaḥparidhānāni
Accusativepunaḥparidhānam punaḥparidhāne punaḥparidhānāni
Instrumentalpunaḥparidhānena punaḥparidhānābhyām punaḥparidhānaiḥ
Dativepunaḥparidhānāya punaḥparidhānābhyām punaḥparidhānebhyaḥ
Ablativepunaḥparidhānāt punaḥparidhānābhyām punaḥparidhānebhyaḥ
Genitivepunaḥparidhānasya punaḥparidhānayoḥ punaḥparidhānānām
Locativepunaḥparidhāne punaḥparidhānayoḥ punaḥparidhāneṣu

Compound punaḥparidhāna -

Adverb -punaḥparidhānam -punaḥparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria