Declension table of ?punaḥparājaya

Deva

MasculineSingularDualPlural
Nominativepunaḥparājayaḥ punaḥparājayau punaḥparājayāḥ
Vocativepunaḥparājaya punaḥparājayau punaḥparājayāḥ
Accusativepunaḥparājayam punaḥparājayau punaḥparājayān
Instrumentalpunaḥparājayena punaḥparājayābhyām punaḥparājayaiḥ punaḥparājayebhiḥ
Dativepunaḥparājayāya punaḥparājayābhyām punaḥparājayebhyaḥ
Ablativepunaḥparājayāt punaḥparājayābhyām punaḥparājayebhyaḥ
Genitivepunaḥparājayasya punaḥparājayayoḥ punaḥparājayānām
Locativepunaḥparājaye punaḥparājayayoḥ punaḥparājayeṣu

Compound punaḥparājaya -

Adverb -punaḥparājayam -punaḥparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria