Declension table of ?punaḥpada

Deva

NeuterSingularDualPlural
Nominativepunaḥpadam punaḥpade punaḥpadāni
Vocativepunaḥpada punaḥpade punaḥpadāni
Accusativepunaḥpadam punaḥpade punaḥpadāni
Instrumentalpunaḥpadena punaḥpadābhyām punaḥpadaiḥ
Dativepunaḥpadāya punaḥpadābhyām punaḥpadebhyaḥ
Ablativepunaḥpadāt punaḥpadābhyām punaḥpadebhyaḥ
Genitivepunaḥpadasya punaḥpadayoḥ punaḥpadānām
Locativepunaḥpade punaḥpadayoḥ punaḥpadeṣu

Compound punaḥpada -

Adverb -punaḥpadam -punaḥpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria