Declension table of ?punaḥpada

Deva

MasculineSingularDualPlural
Nominativepunaḥpadaḥ punaḥpadau punaḥpadāḥ
Vocativepunaḥpada punaḥpadau punaḥpadāḥ
Accusativepunaḥpadam punaḥpadau punaḥpadān
Instrumentalpunaḥpadena punaḥpadābhyām punaḥpadaiḥ punaḥpadebhiḥ
Dativepunaḥpadāya punaḥpadābhyām punaḥpadebhyaḥ
Ablativepunaḥpadāt punaḥpadābhyām punaḥpadebhyaḥ
Genitivepunaḥpadasya punaḥpadayoḥ punaḥpadānām
Locativepunaḥpade punaḥpadayoḥ punaḥpadeṣu

Compound punaḥpada -

Adverb -punaḥpadam -punaḥpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria