Declension table of ?pumbhāva

Deva

MasculineSingularDualPlural
Nominativepumbhāvaḥ pumbhāvau pumbhāvāḥ
Vocativepumbhāva pumbhāvau pumbhāvāḥ
Accusativepumbhāvam pumbhāvau pumbhāvān
Instrumentalpumbhāvena pumbhāvābhyām pumbhāvaiḥ pumbhāvebhiḥ
Dativepumbhāvāya pumbhāvābhyām pumbhāvebhyaḥ
Ablativepumbhāvāt pumbhāvābhyām pumbhāvebhyaḥ
Genitivepumbhāvasya pumbhāvayoḥ pumbhāvānām
Locativepumbhāve pumbhāvayoḥ pumbhāveṣu

Compound pumbhāva -

Adverb -pumbhāvam -pumbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria