Declension table of ?pulinavatī

Deva

FeminineSingularDualPlural
Nominativepulinavatī pulinavatyau pulinavatyaḥ
Vocativepulinavati pulinavatyau pulinavatyaḥ
Accusativepulinavatīm pulinavatyau pulinavatīḥ
Instrumentalpulinavatyā pulinavatībhyām pulinavatībhiḥ
Dativepulinavatyai pulinavatībhyām pulinavatībhyaḥ
Ablativepulinavatyāḥ pulinavatībhyām pulinavatībhyaḥ
Genitivepulinavatyāḥ pulinavatyoḥ pulinavatīnām
Locativepulinavatyām pulinavatyoḥ pulinavatīṣu

Compound pulinavati - pulinavatī -

Adverb -pulinavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria