Declension table of ?pulinamaṇḍitā

Deva

FeminineSingularDualPlural
Nominativepulinamaṇḍitā pulinamaṇḍite pulinamaṇḍitāḥ
Vocativepulinamaṇḍite pulinamaṇḍite pulinamaṇḍitāḥ
Accusativepulinamaṇḍitām pulinamaṇḍite pulinamaṇḍitāḥ
Instrumentalpulinamaṇḍitayā pulinamaṇḍitābhyām pulinamaṇḍitābhiḥ
Dativepulinamaṇḍitāyai pulinamaṇḍitābhyām pulinamaṇḍitābhyaḥ
Ablativepulinamaṇḍitāyāḥ pulinamaṇḍitābhyām pulinamaṇḍitābhyaḥ
Genitivepulinamaṇḍitāyāḥ pulinamaṇḍitayoḥ pulinamaṇḍitānām
Locativepulinamaṇḍitāyām pulinamaṇḍitayoḥ pulinamaṇḍitāsu

Adverb -pulinamaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria