Declension table of ?pulinadvīpaśobhitā

Deva

FeminineSingularDualPlural
Nominativepulinadvīpaśobhitā pulinadvīpaśobhite pulinadvīpaśobhitāḥ
Vocativepulinadvīpaśobhite pulinadvīpaśobhite pulinadvīpaśobhitāḥ
Accusativepulinadvīpaśobhitām pulinadvīpaśobhite pulinadvīpaśobhitāḥ
Instrumentalpulinadvīpaśobhitayā pulinadvīpaśobhitābhyām pulinadvīpaśobhitābhiḥ
Dativepulinadvīpaśobhitāyai pulinadvīpaśobhitābhyām pulinadvīpaśobhitābhyaḥ
Ablativepulinadvīpaśobhitāyāḥ pulinadvīpaśobhitābhyām pulinadvīpaśobhitābhyaḥ
Genitivepulinadvīpaśobhitāyāḥ pulinadvīpaśobhitayoḥ pulinadvīpaśobhitānām
Locativepulinadvīpaśobhitāyām pulinadvīpaśobhitayoḥ pulinadvīpaśobhitāsu

Adverb -pulinadvīpaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria