Declension table of ?pulastyasiddhānta

Deva

MasculineSingularDualPlural
Nominativepulastyasiddhāntaḥ pulastyasiddhāntau pulastyasiddhāntāḥ
Vocativepulastyasiddhānta pulastyasiddhāntau pulastyasiddhāntāḥ
Accusativepulastyasiddhāntam pulastyasiddhāntau pulastyasiddhāntān
Instrumentalpulastyasiddhāntena pulastyasiddhāntābhyām pulastyasiddhāntaiḥ pulastyasiddhāntebhiḥ
Dativepulastyasiddhāntāya pulastyasiddhāntābhyām pulastyasiddhāntebhyaḥ
Ablativepulastyasiddhāntāt pulastyasiddhāntābhyām pulastyasiddhāntebhyaḥ
Genitivepulastyasiddhāntasya pulastyasiddhāntayoḥ pulastyasiddhāntānām
Locativepulastyasiddhānte pulastyasiddhāntayoḥ pulastyasiddhānteṣu

Compound pulastyasiddhānta -

Adverb -pulastyasiddhāntam -pulastyasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria