Declension table of ?pulakoddhūṣitaśarīrā

Deva

FeminineSingularDualPlural
Nominativepulakoddhūṣitaśarīrā pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāḥ
Vocativepulakoddhūṣitaśarīre pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāḥ
Accusativepulakoddhūṣitaśarīrām pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāḥ
Instrumentalpulakoddhūṣitaśarīrayā pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrābhiḥ
Dativepulakoddhūṣitaśarīrāyai pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrābhyaḥ
Ablativepulakoddhūṣitaśarīrāyāḥ pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrābhyaḥ
Genitivepulakoddhūṣitaśarīrāyāḥ pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīrāṇām
Locativepulakoddhūṣitaśarīrāyām pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīrāsu

Adverb -pulakoddhūṣitaśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria