Declension table of ?pulakoddhūṣitaśarīra

Deva

NeuterSingularDualPlural
Nominativepulakoddhūṣitaśarīram pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāṇi
Vocativepulakoddhūṣitaśarīra pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāṇi
Accusativepulakoddhūṣitaśarīram pulakoddhūṣitaśarīre pulakoddhūṣitaśarīrāṇi
Instrumentalpulakoddhūṣitaśarīreṇa pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīraiḥ
Dativepulakoddhūṣitaśarīrāya pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrebhyaḥ
Ablativepulakoddhūṣitaśarīrāt pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrebhyaḥ
Genitivepulakoddhūṣitaśarīrasya pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīrāṇām
Locativepulakoddhūṣitaśarīre pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīreṣu

Compound pulakoddhūṣitaśarīra -

Adverb -pulakoddhūṣitaśarīram -pulakoddhūṣitaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria