Declension table of ?pulakoddhūṣitaśarīra

Deva

MasculineSingularDualPlural
Nominativepulakoddhūṣitaśarīraḥ pulakoddhūṣitaśarīrau pulakoddhūṣitaśarīrāḥ
Vocativepulakoddhūṣitaśarīra pulakoddhūṣitaśarīrau pulakoddhūṣitaśarīrāḥ
Accusativepulakoddhūṣitaśarīram pulakoddhūṣitaśarīrau pulakoddhūṣitaśarīrān
Instrumentalpulakoddhūṣitaśarīreṇa pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīraiḥ pulakoddhūṣitaśarīrebhiḥ
Dativepulakoddhūṣitaśarīrāya pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrebhyaḥ
Ablativepulakoddhūṣitaśarīrāt pulakoddhūṣitaśarīrābhyām pulakoddhūṣitaśarīrebhyaḥ
Genitivepulakoddhūṣitaśarīrasya pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīrāṇām
Locativepulakoddhūṣitaśarīre pulakoddhūṣitaśarīrayoḥ pulakoddhūṣitaśarīreṣu

Compound pulakoddhūṣitaśarīra -

Adverb -pulakoddhūṣitaśarīram -pulakoddhūṣitaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria