Declension table of ?pulakāṅkitasarvāṅga

Deva

NeuterSingularDualPlural
Nominativepulakāṅkitasarvāṅgam pulakāṅkitasarvāṅge pulakāṅkitasarvāṅgāṇi
Vocativepulakāṅkitasarvāṅga pulakāṅkitasarvāṅge pulakāṅkitasarvāṅgāṇi
Accusativepulakāṅkitasarvāṅgam pulakāṅkitasarvāṅge pulakāṅkitasarvāṅgāṇi
Instrumentalpulakāṅkitasarvāṅgeṇa pulakāṅkitasarvāṅgābhyām pulakāṅkitasarvāṅgaiḥ
Dativepulakāṅkitasarvāṅgāya pulakāṅkitasarvāṅgābhyām pulakāṅkitasarvāṅgebhyaḥ
Ablativepulakāṅkitasarvāṅgāt pulakāṅkitasarvāṅgābhyām pulakāṅkitasarvāṅgebhyaḥ
Genitivepulakāṅkitasarvāṅgasya pulakāṅkitasarvāṅgayoḥ pulakāṅkitasarvāṅgāṇām
Locativepulakāṅkitasarvāṅge pulakāṅkitasarvāṅgayoḥ pulakāṅkitasarvāṅgeṣu

Compound pulakāṅkitasarvāṅga -

Adverb -pulakāṅkitasarvāṅgam -pulakāṅkitasarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria