Declension table of ?puṅkhitaśarā

Deva

FeminineSingularDualPlural
Nominativepuṅkhitaśarā puṅkhitaśare puṅkhitaśarāḥ
Vocativepuṅkhitaśare puṅkhitaśare puṅkhitaśarāḥ
Accusativepuṅkhitaśarām puṅkhitaśare puṅkhitaśarāḥ
Instrumentalpuṅkhitaśarayā puṅkhitaśarābhyām puṅkhitaśarābhiḥ
Dativepuṅkhitaśarāyai puṅkhitaśarābhyām puṅkhitaśarābhyaḥ
Ablativepuṅkhitaśarāyāḥ puṅkhitaśarābhyām puṅkhitaśarābhyaḥ
Genitivepuṅkhitaśarāyāḥ puṅkhitaśarayoḥ puṅkhitaśarāṇām
Locativepuṅkhitaśarāyām puṅkhitaśarayoḥ puṅkhitaśarāsu

Adverb -puṅkhitaśaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria