Declension table of puṅkhita

Deva

NeuterSingularDualPlural
Nominativepuṅkhitam puṅkhite puṅkhitāni
Vocativepuṅkhita puṅkhite puṅkhitāni
Accusativepuṅkhitam puṅkhite puṅkhitāni
Instrumentalpuṅkhitena puṅkhitābhyām puṅkhitaiḥ
Dativepuṅkhitāya puṅkhitābhyām puṅkhitebhyaḥ
Ablativepuṅkhitāt puṅkhitābhyām puṅkhitebhyaḥ
Genitivepuṅkhitasya puṅkhitayoḥ puṅkhitānām
Locativepuṅkhite puṅkhitayoḥ puṅkhiteṣu

Compound puṅkhita -

Adverb -puṅkhitam -puṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria