Declension table of ?puṅkhilatīrtha

Deva

NeuterSingularDualPlural
Nominativepuṅkhilatīrtham puṅkhilatīrthe puṅkhilatīrthāni
Vocativepuṅkhilatīrtha puṅkhilatīrthe puṅkhilatīrthāni
Accusativepuṅkhilatīrtham puṅkhilatīrthe puṅkhilatīrthāni
Instrumentalpuṅkhilatīrthena puṅkhilatīrthābhyām puṅkhilatīrthaiḥ
Dativepuṅkhilatīrthāya puṅkhilatīrthābhyām puṅkhilatīrthebhyaḥ
Ablativepuṅkhilatīrthāt puṅkhilatīrthābhyām puṅkhilatīrthebhyaḥ
Genitivepuṅkhilatīrthasya puṅkhilatīrthayoḥ puṅkhilatīrthānām
Locativepuṅkhilatīrthe puṅkhilatīrthayoḥ puṅkhilatīrtheṣu

Compound puṅkhilatīrtha -

Adverb -puṅkhilatīrtham -puṅkhilatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria