Declension table of ?puṅgī

Deva

FeminineSingularDualPlural
Nominativepuṅgī puṅgyau puṅgyaḥ
Vocativepuṅgi puṅgyau puṅgyaḥ
Accusativepuṅgīm puṅgyau puṅgīḥ
Instrumentalpuṅgyā puṅgībhyām puṅgībhiḥ
Dativepuṅgyai puṅgībhyām puṅgībhyaḥ
Ablativepuṅgyāḥ puṅgībhyām puṅgībhyaḥ
Genitivepuṅgyāḥ puṅgyoḥ puṅgīnām
Locativepuṅgyām puṅgyoḥ puṅgīṣu

Compound puṅgi - puṅgī -

Adverb -puṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria